Khatpad Baba
 

ब्रम्हज्ञानी परमपुज्य श्री १००८ खप्तडबाबा तत्पुरुष - श्री खप्तड कुटीका आगनमा

२०५३ बैशाख २०


मूल पाता

– परमपूज्य खप्तडबाबाको दर्शन
– गुरु–वन्दना
– याज्ञबल्क्य र गर्गीको संवाद
– भगवान के हुन ?
– संकलन

क) पूज्य खप्तडस्वामी आफ्नू परमपूज्य गुरुको     श्री चरणकमलमा
ख) एक दिब्य बालकको जन्म
ग) श्री गणेशाय नम:
घ) Earth's Greatest Problem
ङ) श्री १००८ ब्रहृमवित् परमपूज्य खप्तडबाबाका     श्री चरणकमलमा गुरु बन्दना
च) श्री खप्तड दर्शन
छ) ब्रम्हज्ञानी परमपुज्य श्री १००८ खप्तडबाबा तत्पुरुषका करकमलबाट पोखिएका 'अमृत'
ज) तत्पुरुष खप्तड बाबाको आर्शिवाद “नेपाली शिक्षा” लाई ( १९८५ )
झ) ब्रम्हज्ञानी परमपुज्य श्री १००८ खप्तडबाबा तत्पुरुषका करकमलबाट पोखिएका मोतिका ग्रन्थहरु:-

१ Essentials of Vedanta
२ The Science Of Yoga
३ बिचार बिज्ञान
४ नारीधर्म तथा पुरुषधर्म
५ म र मेरो कर्तव्य
६ स्वास्थ्य विज्ञान
७ आरोग्य-बिज्ञान
८ आत्म-ज्ञान
९ धर्म-बिज्ञान (प्रथम-खण्ड)
A Divine Boon to Nepali Education-1985

ञ) बाबाका अमृत बचन
ट) बाबाद्वारा दर्शन
ठ) पुण्यस्थल
ड) महासमाधि मन्दिर
ढ) श्री खप्तड आश्रम
ण) सानो प्रयास
त) सम्पर्क

 
 
 
 
 
 

 

पर््रार्थना संग्रह

विष्णुवन्दना

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण्र्ााशुभाङ्गम ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं र्सवलोकैकनाथम् ।।

त्वमेव र्सवम्

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव र्सवं मम देवदेव ।।

विष्णुपर््रार्थना

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरीरुहेक्षणम् ।
सहारवक्षस्थलकौस्तुभश्रयिं नमामि विष्णुं शिरसा चतर्ुर्भुजम् ।।

दाँत माझदा पढ्ने

मुखदर्ुगन्धनाशय दन्तानां च विशुद्धये ।
ष्ठीवनाय च गात्राणंा कर्ुर्वेकहं दन्तधावनम् ।।

तर्ीथावाहन

गङ्गे च यमुने चैव गोदावरि सरस्वति ।र्
नर्मदे सिन्धुकावेरी जलेकस्मिन् सन्निधिं कुरु ।।

गंगापर््रार्थना

नमामि गङ्गे तव पादपङ्कजं सुरासुर्रर्ैवन्दितदिव्यरुपम् ।
भुक्तिं च मुक्ति च ददासि नित्यं भावानुसारेण सदा नराणाम् ।।

हरिहरस्तुती

यौ तौ शंखकपालभूषितकरौ मालाकस्थिमालाधरी
देवौ द्वारवतीश्मशननिलयौ नागारिगोवाहनौ ।
द्विव्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ
पापं मे हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ ।।

एकश्लोकी महाभारत

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनम्
द्यूते श्रीहरणं वने विचरणं मत्स्यालये वर्तनम् ।
लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृम्भणम्
पश्चाद् भीष्मसुयोधनादि हननं एतन्महाभारतम् ।।

क्षमापर््रार्थना

त्वदीयं वस्तु गोविन्द ! तुभ्यमेव समर्पितम् ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ।।
आवाहनं न जानामि न जानामि विर्सजनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वर ।।
मन्त्रहीनं क्रियाहिनं भक्तिहीनं सुरेश्वर ।
जपहोमञ्च नोहित क्षम्यतां परमेश्वर ।।
यदक्षरपदभ्रष्टं मात्राहीनं च यद् भवेत् ।
तर्त्र्सवं क्षम्यतां देव ! प्रसीद परमेश्वर ।।
कायेन वाचा मनसेन्द्रियर्ैवा बुद्धर्‍यात्मना वा प्रकृतिःस्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति र्समर्पयामि ।।

दुःस्वप्ननाशन

विष्णुं नारायणं कृष्णं माधवं मधुसूदनम् ।
हरिं नरहरिं रामं गोविन्दं दधिवामनम् ।।

महापातकनाशन

अहल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा ।
पञ्चकं संस्मरेन्नित्यं महापातकनाशनम् ।।

रक्षापर््रार्थना

जले रक्षुतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च र्सवतः पातु केशवः ।।
जले रक्षतु नन्दीशः स्थले रक्षतु भैरवः ।
अटव्यां वीरभद्रश्च र्सवतः पातु शङ्करः ।।

सौभाग्य वृद्धिका लागि

उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।
प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ।।

चिरायु र आयोग्यका निमित्त

अश्वत्थामा बलिर्व्यासी हनुमाँश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ।।
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
जीवेद् वर्षतं सोकप र्सवव्याधिविवर्जितः ।।

धनवान् बन्नका लागि

वाराणस्यामुत्तरे तु सुमन्तर्ुनाम वै द्विजः ।
तस्य स्मरणमात्रेण निर्धनी धनवान् भवेत् ।।

दीपदर्शन

शुभं भवतु कल्याणमारोग्यं सुखसंपदाम् ।
मम शत्रर्ुर्विनाशाय दीपज्योतिर्नमोकस्तु ते ।।
दीपज्योतिः परं ब्रहृम दीपज्योतिर्जनार्दनः ।
दीपयो पापं सन्ध्यादीपं नमोकस्तु ते ।।

स्नानपछि नामोच्चारण

मंगलं भगवान् विष्णुमं गलं गरुडध्वजः ।
मंगलं पुण्डरीकाक्षो मंगलायतनो हरिः ।।
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ।।
आदित्यो द्रौपदी विष्णर्ुदण्डपाणिर्महेश्वरः ।
पंचैतान् संस्मरेन्नित्यं र्सवपापैः प्रमुच्यते ।।

हस्तदर्शन -हात हेरी पढ्ने)

करागे्र वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थितो ब्रहृमा प्रभाते कर्रदर्शनम् ।।

पृथ्वी छोई पढ्ने

समुद्रमेखले देवी पर्वतस्तनमण्डिते ।
विष्णुपत्नि नमस्तुभ्यं पादर्स्पर्शं क्षमस्व मे ।।

गणेशप्राथना

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ।।

र्सर्ूयस्तोत्र

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो । आदित्याय नमो नमः ।।

दर्ुगावन्दना

या देवी र्सवभूतेषु शक्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।

शिवनमस्कार

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ।।

आफ्नो धर्मानुसार यथाशक्ति जप गर्ने

जस्तैः- शिवमागर्ीर्ााे लागि
उFm नमः शिवाय
विष्णुमार्गीको लागि
ऊँ नमो भगवते वासुदेवाय
बुद्धमार्गीको लागि
ऊँ नमो बुद्धाय

-इच्छा अनुसार अन्य देवी देवताको जप गर्ने)

र्सर्ूयलाई अर्घ दिंदा भन्ने

एहि र्सर्ूय सहस्रांशो तेजोराशे जगतपते ।
अनुकम्पय मां भक्त्या गृहाणर्ध्यं दिवाकर ।।

परमात्मनस्तुति

यं ब्रहृमावरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैस्तवै-
वर्ेर्दैः सांगपदक्रमोपनिषदर्ैगायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेनमनसा पश्यन्ति यं योगिनो
यस्याकन्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ।।

गणेश स्तात्र
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्त्या यःसंस्मरेन्नित्यमायुः कामार्थसिद्धये ।।१।।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ।।२।।
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तं विघ्नराज च धूम्रवर्ण तथाऽष्टमम् ।।३।।
नवमं भालचन्द्रं च दशमन्तु विनायकम् ।
एकादशं गणपति द्वादश तु गजाननम् ।।४।।
द्वादशंतानि नामानि त्रिसन्घ्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ।।५।।
विद्यार्थी लभते विद्या धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।६।।
जपेद गणपतिस्तोत्रं षड्भिर्मासैः फलम् लभेत् ।
संवत्सरेण सिद्धिञ्च लभते नात्र संशयः ।।७।।
अष्टानां व्रहाणानाञ्च लिखित्वा यः समर्पवेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।८।।

अथ सरस्वती स्तोत्रम् ।
सरस्वती मया दृष्टा वीणापुस्तक धारिणी ।।
हंसवाहनसंयुक्ता विद्यादानं करोतु मे ।।१।।
प्रथमं भारती नाम द्वितीयपश्च सरस्वती ।।
तृतीयं शारदा देवी चतुर्थ हंसवाहिनी ।।२।।
पञ्चमं तुजन्माता षष्टं वागीश्वरी तथा ।।
सप्तमं चैव कौमारी चाष्टमं वपरदायिनी ।।३।।
नवमं बुद्धिदात्री च दशम ब्रहाचारिणी ।।
एकादशं चन्द्रघण्टा द्वादशं भुवनेश्वरी ।।४।।
द्वादशैतानि नमानित्रिसन्ध्यं यः पठेन्नरः ।
जिह्वाग्रे तस्य वसतित व्रहारुपा सरस्वती ।।५।।
।। इति सरस्वती स्तोत्र सम्पूर्णम् ।।

श्री गणेशाय नमः
अथ गणेशस्तोत्र प्रारम्भ ।

हे गौरीसुत ! हे प्रभो ! गणपते ! हे अष्ठसिद्धीपते ! हे स्वामी ! गजवक्त्र ! हे गुणनिधान ! हे ऋद्धिबुद्धि पते ।। हेलम्बोदर एकदन्त ! बिजुलीझैं क्या चलाक लेखन्या ! मेरा दुःख तरफ फिरुन् नजर ती संसार सब देखन्या
।।१।। हे विष्णो ! करुणानिधे ! हरघडी लक्ष्मी सँगैमा लिन्या । हे विश्वंभर ! हे हरी नरहरी ! हे भक्तिले देखिन्या ।। हे राधापति ! रुक्मिणाीपति प्रभो ! हे जानकीका पति ! मेरा दुःख सबै बढारिदिनुहोस् बक्सिस् मिलोस सुख् जति ।।२।। हे शंभो ! शिव ! हे सतीपति ! सधैं शिरमाथि गंगा लिन्या । हे योगी हरिभक्त भक्तहरुका संताप सब् नासन्या ।। हे ! शिर्माशशि लाउन्या मृग लिन्या तीन नेत्रले शोभिन्या । हे निर्वाग ! अनन्यसेवकमहूँज्ञान् बक्सियोस् थिर हुन्या ।।३।। हे राजा ग्रहका पिताजि यमका हे अन्धकार्का अरि ! हे छायापति ! हे शनिश्चर – पिता ! को छन् हजूर्कासरी । हे श्री सूर्य जगत् – भरी घुमी – घुमी सबको विचा गर्दिन्या सारा रोगहरु नाश् गराइदिनुहोस् मेरो उपर दुःख दिन्या ।।४।। हे देवी ! दुःखनाशिनी भगवती ! हे विष्णुमाया रमा । हे नारायणि ! शारदे ! गिरिसुते ! दृष्टि दिनूहोस ममा ।। हे दुर्गे ! सब देवताकि जननी ! हे आदिशक्ति माता । पाऊ पर्छ मलाइ सिद्धि दिनुहोस सेवक हुँ जाऊँ कता ।।५।। यो पाञ्चायनको स्तुती जउन जन् पढ्छन् घरैमा बसी । तिन्का दुःख विनाश् गरी सुख दिनन् यी देव कम्मर् कसी ।। यी पञ्चायनका चरण कमलमा शिलाई पैल्हे धरी । विस्तार गर्छु म भक्ति श्री हरिजिकी श्लोकबद्ध भाषा गरी ।।६।। इति श्रीपाञ्चायनस्तुती ।। सम्पूर्णम् शुभम् ।।

पर््रार्थना सग्रहका संग्रहकर्ता श्री हरिमान श्रेष्ठज्यूमा यस सेवक समूहको तर्फाट हार्दिक आभार व्यक्त गर्दछौं ।